कालिदास – विक्रमादित्य

(लघु रुपकम्)

(उज्जैन नगरं समीपे अकस्मिन दिने  कालिदास: वृक्ष्यस अधितले उपविशत काव्य वाचनं करोति l   सर्वे जना: शृणवन्ति)

कालिदास: – “कश्चित्कान्ताविरह्गुरुणा स्वधिकारात्प्रमत्य:

                    शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तु: l”

जना: – “अप्रमितं अप्रमितं काव्यं अस्ति l  भवान , तव नाम किं ? तव ग्राम  कुत: अस्ति ?”

कालिदास: – “मम नाम कालिदास: l  अहं भिक्षुकः अस्मि  l  निर्धन: अस्मि l  अनिकेत: अस्मि l  मया  मेघदूतं , रघुवन्शं , अभिज्ञान शाकुन्तलं  इत्यादि काव्य ग्रन्थानि रचनां अकुर्वत l 

किन्तु अहं लोकनाथ: अस्मि l”

जना: – भवान , वयं सर्वे जनिम: त्वं अति विद्वान पुरुष: अस्ति l  परन्तु त्वं लोकनाथ: कदापि नास्ति l  अस्माकं राजाधिराज: विक्रमादित्य: एव अस्माकं लोकनाथः अस्ति l कृपया असत्यं न वदतु l 

कालिदास: – “ अहं असत्यं कदापि न वदामि l अहं पुनः वदामि , अहं लोकनाथः अस्मि इति l ”

(एकः आरक्षक: तत्र आगच्छति l )

आरक्षक: – “ भो: किमर्थं कोलाहलं अस्ति ? सर्वं कुशलं अस्ति वा ? ”

जना: – “ आरक्षक महोदय: , तत जन: अति विद्वान भिक्षुक: एवं संस्कृत पण्डित: अस्ति l  सः महान कवि अपि अस्ति l  किन्तु सः असत्यं वदति l सः अहं लोकनाथ अस्मि इति कथयति l वयं सर्वे महाराज विक्रमादित्य एव अस्माकं लोकनाथ: अस्ति इति मन्ये l ”

आरक्षक: – “ भिक्षुक महोदय: , सर्वे जना: असत्यं वदन्ति वा ?  त्वं किमर्थं असत्यं वदसि तत अहं न जानामि l अहं त्वं महाराज विक्रमादित्यस्य राज्य सभे प्रस्तुतं करोमि l महाराज त्वं असत्यं वदनस्य  कारणेन कारागृहे प्रेषयति इति मया भावना अस्ति l ”

( कालिदास: आरक्षक: सह गच्छन्ति )

( महाराज विक्रमादित्यस्य सभा गृहे सर्वे अधिकारी जना: एवं सामान्य नागरिकः अस्ति l विक्रमादित्य राज आसने विद्यमान अस्ति l )

आरक्षक: – “ महाराज , यः विद्वान भिक्षुक: असत्यं वदति l सः सर्वे जना; अहं लोकनाथ अस्मि इति कथति l कृपया तं शिक्षा: करोतु एवं कारागृहे प्रेषयतु l अहं प्रार्थना करोमि l ”

विक्रमादित्य: – “ अतिथी महोदय: , त्वं किमर्थं असत्य वदसि ? ”

कालिदास: – “ राजन , अहं सत्यं एव वदामि l ”

विक्रमादित्य: – “ अहं ज्ञातुं न शक्नोमि l ”

कालिदास: – “ महाराज नमस्करोमि , ”

                 “  अहं च त्वं च राजेन्द्र , लोकनाथो उभोवपि 

                     बहुब्रीहि अहं राजन , षष्टी तत्पुरुषो भवान ”

                “ राजाधिराज, त्वं ‘षष्टि तत्पुरुष लोकनाथ’ – लोकस्य नाथ: अस्ति 

                  किन्तु अहं,’बहुब्रीहि लोकनाथ’ – ‘सर्वे लोका: यस्य नाथ: अस्ति सः अस्मि l ”

विक्रमादित्य: – “ भवान , अहं अति संतुष्ट: अस्मि l त्वं विद्वान पुरुष: अस्ति l त्वं महाकवि अस्ति l 

                       अहं त्वं मम राज्यस्य राष्ट्र कवि निवोजयामि l ”

जना: – “ साधु साधु , जयतु जयतु विक्रमादित्य, जयतु जयतु कालिदास ”

( विक्रमादित्य कालिदासं माणिकस्य कण्ठमाला , अपुलं धनं एवं वस्त्राणि दत्वा सन्मानं  करोति )


सुभाष वाईकर, M. D.
Frankfort, IL